Monday, February 18, 2008

pra ye shumbhante janayo na

Rig Veda (Sanskrit)
IntraText CT - Text

ze hebben zich met roem bekleed, de zonen van de gevlekte koe,
wanneer ze hun prachtig lichaam behangen met schitterende wapens.
Iedere aanvaller verjagen ze, de Maruts,
en gesmolten boter vloeit in de sporen van hun wagens.

http://www.google.com/translate_t?langpair=nl|en

They have been coated with glory, the sons of the spotted cow,
When their beautiful body covered with magnificent weapons.
Any attacker chase them, the Maruts,
And melted butter follows in the footsteps of their cars.

* Book 1
o HYMN 85 ;

pra ye shumbhante janayo na saptayo yAman rudrasya sUnavaHsudaMsasaH
rodasI hi marutashcakrire vRdhe madanti vIrA vidatheSu ghRSvayaH
ta ukSitAso mahimAnamAshata divi rudrAso adhi cakrire sadaH
arcanto arkaM janayanta indriyamadhi shriyo dadhire pRshnimAtaraH
gomAtaro yacchubhayante aƱjibhistanUSu shubhrA dadhire virukmataH
bAdhante vishvamabhimAtinamapa vartmAnyeSAmanu rIyate ghRtam
vi ye bhrAjante sumakhAsa RSTibhiH pracyAvayanto acyutAcidojasA
manojuvo yan maruto ratheSvA vRSavrAtAsaH pRSatIrayugdhvam
pra yad ratheSu pRSatIrayugdhvaM vAje adriM maruto raMhayantaH
utAruSasya vi Syanti dhArAshcarmevodabhirvyundanti bhUma
A vo vahantu saptayo raghuSyado raghupatvAnaH pra jigAta bAhubhiH
sIdatA barhiruru vaH sadas kRtaM mAdayadhvaM maruto madhvo andhasaH
te.avardhanta svatavaso mahitvanA nAkaM tasthururu cakrire sadaH
viSNuryad dhAvad vRSaNaM madacyutaM vayo na sIdannadhi barhiSi priye
shUrA ived yuyudhayo na jagmayaH shravasyavo na pRtanAsu yetire
bhayante vishvA bhuvanA marudbhyo rAjAna iva tveSasandRsho naraH
tvaSTA yad vajraM sukRtaM hiraNyayaM sahasrabhRSTiM svapA avartayat
dhatta indro naryapAMsi kartave.ahan vRtraM nirapAmaubjadarNavam
UrdhvaM nunudre.avataM ta ojasA dadRhANaM cid bibhidurviparvatam
dhamanto vANaM marutaH sudAnavo made somasya raNyAni cakrire
jihmaM nunudre.avataM tayA dishAsiƱcannutsaM gotamAya tRSNaje
A gachantImavasA citrabhAnavaH kAmaM viprasyatarpayanta dhAmabhiH
yA vaH sharma shashamAnAya santi tridhAtUni dAshuSe yachatAdhi
asmabhyaM tAni maruto vi yanta rayiM no dhatta vRSaNaH suvIram

0 Comments:

Post a Comment

<< Home